Skip to main content

Śrīmad-bhāgavatam 9.24.41

Texto

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

Palabra por palabra

kaṁsavatyām — en el vientre de Kaṁsavatī; devaśravasaḥ — de Devaśravā, un hermano de Vasudeva; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — así como; bakaḥ — Baka; kaṅkāt — de Kaṅka; tu — en verdad; kaṅkāyām — en su esposa, llamada Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — así como.

Traducción

Devaśravā, otro hermano de Vasudeva, se casó con Kaṁsavatī, en la cual engendró a sus dos hijos, Suvīra e Iṣumān. Kaṅka engendró en su esposa Kaṅkā tres hijos: Baka, Satyajit y Purujit.