Skip to main content

Śrīmad-bhāgavatam 9.24.3-4

Texto

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

Palabra por palabra

krathasya — de Kratha; kuntiḥ — Kunti; putraḥ — un hijo; abhūt — nació; vṛṣṇiḥ — Vṛṣṇi; tasya — suyo; atha — entonces; nirvṛtiḥ — Nirvṛti; tataḥ — de él; daśārhaḥ — Daśārha; nāmnā — de nombre; abhūt — nació; tasya — de él; vyomaḥ — Vyoma; sutaḥ — un hijo; tataḥ — de él; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — suyo (hijo de Jīmūta); yasya — de quien (de Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — un hijo; tataḥ — de él (de Bhīmaratha); navarathaḥ — Navaratha; putraḥ — un hijo; jātaḥ — nació; daśarathaḥ — Daśaratha; tataḥ — de él.

Traducción

El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.