Skip to main content

Śrīmad-bhāgavatam 9.23.12

Texto

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Palabra por palabra

vijayaḥ — Vijaya; tasya — de él (de Jayadratha); sambhūtyām — en el vientre de la esposa; tataḥ — a continuación (de Vijaya); dhṛtiḥ — Dhṛti; ajāyata — nació; tataḥ — de él (de Dhṛti); dhṛtavrataḥ — un hijo llamado Dhṛtavrata; tasya — de él (de Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — de él (de Satkarmā).

Traducción

Jayadratha engendró a Vijaya en el vientre de su esposa Sambhūti, y de Vijaya nació Dhṛti. De Dhṛti nació Dhṛtavrata; de Dhṛtavrata, Satkarmā; y de Satkarmā, Adhiratha.