Skip to main content

Śrīmad-bhāgavatam 9.22.7

Texto

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

Palabra por palabra

bṛhadrathāt — de Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — un hijo nació; ṛṣabhaḥ — Ṛṣabha; tasya — de él (de Kuśāgra); tat-sutaḥ — su hijo (de Ṛṣabha); jajñe — nació; satyahitaḥ — Satyahita; apatyam — descendencia; puṣpavān — Puṣpavān; tat-sutaḥ — su hijo (de Puṣpavān); jahuḥ — Jahu.

Traducción

De Bṛhadratha nació Kuśāgra; de Kuśāgra, Ṛṣabha; y de Ṛṣabha, Satyahita. El hijo de Satyahita fue Puṣpavān, y el hijo de Puṣpavān fue Jahu.