Skip to main content

Śrīmad-bhāgavatam 9.22.10

Texto

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

Palabra por palabra

tataḥ — de él (de Suratha); vidūrathaḥ — un hijo llamado Vidūratha; tasmāt — de él (de Vidūratha); sārvabhaumaḥ — un hijo llamado Sārvabhauma; tataḥ — de él (de Sārvabhauma); abhavat — nació; jayasenaḥ — Jayasena; tat-tanayaḥ — el hijo de Jayasena; rādhikaḥ — Rādhika; ataḥ — y de él (de Rādhika); ayutāyuḥ — Ayutāyu; abhūt — nació.

Traducción

De Suratha nació Vidūratha, que fue padre de Sārvabhauma. De Sārvabhauma nació Jayasena; de Jayasena, Rādhika; y de Rādhika, Ayutāyu.