Skip to main content

Śrīmad-bhāgavatam 9.21.24

Texto

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

Palabra por palabra

rucirāśva-sutaḥ — el hijo de Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — suyo; ātmajaḥ — hijo; pārasya — de Pāra; tanayaḥ — un hijo; nīpaḥ — Nīpa; tasya — suyos; putra-śatam — cien hijos; tu — en verdad; abhūt — generó.

Traducción

El hijo de Rucirāśva fue Pāra, y los hijos de Pāra fueron Pṛthusena y Nīpa. Nīpa tuvo cien hijos.