Skip to main content

Śrīmad-bhāgavatam 9.21.22

Texto

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

Palabra por palabra

ajamīḍhāt — de Ajamīḍha; bṛhadiṣuḥ — un hijo llamado Bṛhadiṣu; tasya — su; putraḥ — hijo; bṛhaddhanuḥ — Bṛaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — a continuación; tasya — su; putraḥ — hijo; āsīt — fue; jayadrathaḥ — Jayadratha.

Traducción

De Ajamīḍha nació Bṛhadiṣu, de Bhṛhadiṣu nació Bṛhaddhanu, de Bṛhaddhanu nació Bṛhatkāya, y de Bṛhatkāya nació Jayadratha.