Skip to main content

Śrīmad-bhāgavatam 9.2.20

Texto

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato ’bhavat

Palabra por palabra

vītihotraḥ — Vītihotra; tu — pero; indrasenāt — de Indrasena; tasya — de Vītihotra; satyaśravāḥ — conocido con el nombre Satyaśravā; abhūt — hubo; uruśravāḥ — Uruśravā; sutaḥ — fue el hijo; tasya — de él (de Satyaśravā); devadattaḥ — Devadatta; tataḥ — de Uruśravā; abhavat — hubo.

Traducción

De Indrasena nació Vītihotra, y de Vītihotra, Satyaśravā. Satyaśravā tuvo un hijo llamado Uruśravā, y de Uruśravā nació Devadatta.