Skip to main content

Śrīmad-bhāgavatam 9.2.19

Texto

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Palabra por palabra

citrasenaḥ — llamado Citrasena; nariṣyantāt — de Nariṣyanta, otro hijo de Manu; ṛkṣaḥ — de Ṛkṣa; tasya — de Citrasena; sutaḥ — el hijo; abhavat — fue; tasya — de él (de Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — de él (de Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — pero; tat-sutaḥ — el hijo de él (de Pūrṇa).

Traducción

Nariṣyanta tuvo un hijo llamado Citrasena, que fue padre de Ṛkṣa. De Ṛkṣa nació Mīḍhvān, de Mīḍhvān, Pūrṇa, y de Pūrṇa nació Indrasena.