Skip to main content

Śrīmad-bhāgavatam 9.18.17

Texto

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

Palabra por palabra

evam-vidhaiḥ — esas; su-paruṣaiḥ — con palabras desagradables; kṣiptvā — después de reñir; ācārya-sutām — a la hija de Śukrācārya; satīm — a Devayānī; śarmiṣṭhā — Śarmiṣṭha; prākṣipat — arrojó (a ella); kūpe — a un pozo; vāsaḥ — las ropas; ca — y; ādāya — llevándose; manyunā — por la ira.

Traducción

Después de insultar a Devayānī con esas desagradables palabras, Śarmiṣṭhā, muy iracunda, tiró a la hija de Śukrācārya a un pozo y se llevó sus ropas.