Skip to main content

Śrīmad-bhāgavatam 9.13.17

Texto

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

Palabra por palabra

kṛtirātaḥ — Kṛtirāta; tataḥ — de Mahādhṛti; tasmāt — de Kṛtirāta; mahāromā — un hijo llamado Mahāromā; ca — también; tat-sutaḥ — su hijo; svarṇaromā — Svarṇaromā; sutaḥ tasya — su hijo; hrasvaromā — Hrasvaromā; vyajāyata — nacieron.

Traducción

De Mahādhṛti nació un hijo llamado Kṛtirāta, de Kṛtirāta nació Mahāromā, de Mahāromā nació un hijo llamado Svarṇaromā, y de Svarṇaromā nació Hrasvaromā.