Skip to main content

Śrīmad-bhāgavatam 9.12.10

Texto

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

Palabra por palabra

ūrukriyaḥ — Ūrukriya; sutaḥ — hijo; tasya — de Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — nacerá; prativyomaḥ — Prativyoma; tataḥ — de Vatsavṛddha; bhānuḥ — (de Prativyoma) un hijo llamado Bhānu; divākaḥ — de Bhānu un hijo llamado Divāka; vāhinī-patiḥ — un gran general de soldados.

Traducción

El hijo de Bṛhadraṇa será Ūrukriya, que tendrá un hijo llamado Vatsavṛddha. Vatsavṛddha tendrá un hijo llamado Prativyoma, y Prativyoma tendrá un hijo llamado Bhānu, de quien nacerá Divāka, un gran general de ejércitos.