Skip to main content

Śrīmad-bhāgavatam 9.11.12

Texto

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

Palabra por palabra

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — también; lakṣmaṇasya — del Señor Lakṣmaṇa; ātmajau — dos hijos; smṛtau — se llamaron; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — así; āstām — fueron; bharatasya — del Señor Bharata; mahīpate — ¡oh, rey Parīkṣit!

Traducción

¡Oh, Mahārāja Parīkṣit!, el Señor Lakṣmaṇa tuvo dos hijos, Aṅgada y Citraketu; también el Señor Bharata tuvo dos hijos, que se llamaron Takṣa y Puṣkala.