Skip to main content

Śrīmad-bhāgavatam 9.10.1

Texto

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; khaṭvāṅgāt — de Mahārāja Khaṭvāṅga; dīrghabāhuḥ — el hijo llamado Dīrghabāhu; ca — y; raghuḥ tasmāt — de él nació Raghu; pṛthu-śravāḥ — santo y célebre; ajaḥ — el hijo llamado Aja; tataḥ — de él; mahā-rājaḥ — el gran rey llamado Mahārāja Daśaratha; tasmāt — de Aja; daśarathaḥ — llamado Daśaratha; abhavat — nació.

Traducción

Śukadeva Gosvāmī dijo: El hijo de Mahārāja Khaṭvāṅga fue Dīrghabāhu, cuyo hijo fue el célebre Mahārāja Raghu. De Mahārāja Raghu nació Aja, y de Aja nació Mahārāja Daśaratha, la gran personalidad.