Skip to main content

Śrīmad-bhāgavatam 9.1.11-12

Texto

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Palabra por palabra

tataḥ — de Vivasvān; manuḥ śrāddhadevaḥ — el manu llamado Śrāddhadeva; saṁjñāyām — en el vientre de Saṁjñā (la esposa de Vivasvān); āsa — nació; bhārata — ¡oh, el mejor de la dinastía Bhārata!; śraddhāyām — en el vientre de Śraddhā (la esposa de Śrāddhadeva); janayām āsa — engendró; daśa — diez; putrān — hijos; saḥ — él, Śrāddhadeva; ātmavān — que había conquistado sus sentidos; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — llamados Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa y Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — y Pṛṣadhra; nabhagam ca — y Nabhaga; kavim — Kavi; vibhuḥ — el grande.

Traducción

¡Oh, rey, el mejor de la dinastía Bhārata!, en el vientre de Saṁjñā, Vivasvān engendró a Śrāddhadeva Manu. Habiendo conquistado sus sentidos, Śrāddhadeva Manu engendró diez hijos en el vientre de su esposa, Śraddhā. Esos hijos fueron Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga y Kavi.