Skip to main content

Śrīmad-bhāgavatam 8.13.4

Texto

ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ

Palabra por palabra

ādityāḥ — los ādityas; vasavaḥ — los Vasus; rudrāḥ — los Rudras; viśvedevāḥ — los viśvedevas; marut-gaṇāḥ — y los Maruts; aśvinau — los dos hermanos Aśvinī; ṛbhavaḥ — losṛbhus; rājan — ¡oh, rey!; indraḥ — el rey del cielo; teṣām — de ellos; purandaraḥ — Purandara.

Traducción

En este manvantara, los semidioses son los ādityas, los Vasus, los Rudras, los viśvedevas, los Maruts, los dos hermanos Aśvini-kumāra y los ṛbhus. Su rey y dirigente [indra] es Purandara.