Skip to main content

Śrīmad-bhāgavatam 8.13.29

Texto

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

Palabra por palabra

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — una encarnación parcial de la Suprema Personalidad de Dios; sādhayiṣyati — gobernará; tat-manoḥ — de esemanu; antaram — el manvantara; satyasahasaḥ — de Satyasahā; sunṛtāyāḥ — de Sunṛtā; sutaḥ — el hijo; vibhuḥ — muy poderoso.

Traducción

De Sunṛtā y Satyasahā nacerá Svadhāmā, una encarnación parcial de la Suprema Personalidad de Dios que gobernará ese manvantara.