Skip to main content

Śrīmad-bhāgavatam 8.1.21

Texto

ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ

Palabra por palabra

ṛṣeḥ — de la persona santa; tu — en verdad; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — llamada; patnī — la esposa; abhūt — comenzó; tasyām — en ella (en su vientre); jajñe — nació; tataḥ — a continuación; devaḥ — el Señor; vibhuḥ — Vibhu; iti — así; abhiviśrutaḥ — famoso.

Traducción

Un ṛṣi muy famoso fue Vedaśirā. Del vientre de su esposa, Tuṣitā, nació el avatāra llamado Vibhu.