Skip to main content

Śrīmad-bhāgavatam 7.7.12

Texto

tato me mātaram ṛṣiḥ
samānīya nijāśrame
āśvāsyehoṣyatāṁ vatse
yāvat te bhartur āgamaḥ

Palabra por palabra

tataḥ — a continuación; me — mía; mātaram — a la madre; ṛṣiḥ — el gran santo Nārada Ṛṣi; samānīya — llevar; nija-āśrame — a su propio āśrama; āśvāsya — garantizándole seguridad; iha — aquí; uṣyatām — quédate; vatse — mi querida hija; yāvat — hasta que; te — tuyo; bhartuḥ — del esposo; āgamaḥ — la venida.

Traducción

Prahlāda Mahārāja continued: The great saint Nārada Muni brought my mother to his āśrama and assured her of all protection, saying, “My dear child, please remain at my āśrama until the arrival of your husband.”