Skip to main content

Śrīmad-bhāgavatam 6.6.17-18

Texto

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Palabra por palabra

sarūpā — Sarūpā; asūta — dio a luz; bhūtasya — de Bhūta; bhāryā — la esposa; rudrān — rudras; ca — y; koṭiśaḥ — diez millones; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — así; rudrasya — de estos rudras; pārṣadāḥ — sus compañeros; ca — y; anye — otros; ghorāḥ — muy espantosos; preta — fantasmas; vināyakāḥ — y duendes.

Traducción

Sarūpā, la esposa de Bhūta, trajo al mundo a los diez millones de rudras; de entre ellos, los once rudras principales fueron Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa y Mahān. Sus compañeros, los duendes y los fantasmas, que inspiran gran terror, nacieron de la otra esposa de Bhūta.

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta tuvo dos esposas. Una de ellas, Sarūpā, trajo al mundo a los once rudras, mientras que la otra fue madre de sus acompañantes, los fantasmas y los duendes.