Skip to main content

Śrīmad-bhāgavatam 6.6.12

Texto

prāṇasyorjasvatī bhāryā
saha āyuḥ purojavaḥ
dhruvasya bhāryā dharaṇir
asūta vividhāḥ puraḥ

Palabra por palabra

prāṇasya — de Prāṇa; ūrjasvatī — Ūrjasvatī; bhāryā — la esposa; sahaḥ — Saha; āyuḥ — Āyus; purojavaḥ — Purojava; dhruvasya — de Dhruva; bhāryā — la esposa; dharaṇiḥ — Dharaṇi; asūta — dio a luz a; vividhāḥ — las diversas; puraḥ — ciudades y pueblos.

Traducción

Ūrjasvatī, la esposa de Prāṇa, fue madre de tres hijos: Saha, Āyus y Purojava. La esposa de Dhruva fue Dharaṇi, y de su vientre nacieron las ciudades.