Skip to main content

Śrīmad-bhāgavatam 6.17.16

Texto

śrī-śuka uvāca
evaṁ śaptaś citraketur
vimānād avaruhya saḥ
prasādayām āsa satīṁ
mūrdhnā namreṇa bhārata

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así; śaptaḥ — maldecido; citraketuḥ — el rey Citraketu; vimānāt — de su avión; avaruhya — bajando; saḥ — él; prāsayām āsa — satisfizo por entero; satīm — a Pārvatī; mūrdhnā — con su cabeza; manreṇa — inclinado; bhārata — ¡oh, rey Parīkṣit!

Traducción

Śrī Śukadeva Gosvāmī continuó: Mi querido rey Parīkṣit, al recibir la maldición, Citraketu descendió de su avión, se inclinó ante Pārvatī con gran humildad y la satisfizo por entero.