Skip to main content

Śrīmad-bhāgavatam 5.20.9

Texto

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Palabra por palabra

tat-dvīpa-adhipatiḥ — el soberano de esa isla; priyavrata-ātmajaḥ — el hijo de Mahārajā Priyavrata; yajña-bāhuḥ — llamado Yajñabāhu; sva-sutebhyaḥ — a sus hijos; saptabhyaḥ — en número de siete; tat-nāmāni — con nombres correspondientes a los suyos; sapta-varṣāṇi — siete regiones; vyabhajat — dividió; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — así.

Traducción

El soberano de Śālmalīdvīpa, Yajñabāhu, el hijo de Mahārāja Priyavrata, dividió la isla en siete regiones, que entregó a sus siete hijos. Cada una de ellas lleva el nombre de uno de los hijos: Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana y Avijñāta.