Skip to main content

Śrīmad-bhāgavatam 5.19.17-18

Texto

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.

Palabra por palabra

etāsām — de todos estos; apaḥ — agua; bhāratyaḥ — de Bhārata-varṣa (la India); prajāḥ — los habitantes; nāmabhiḥ — con los nombres; eva — solamente; punantīnām — están purificando; ātmanā — por medio de la mente; ca — también; upaspṛśanti — tacto; candra-vasā — Candravasā; tāmra-parṇī — Tāmraparṇī; avaṭodā — Avaṭodā; kṛta-mālā — Kṛtamālā; vaihāyasī — Vaihāyasī; kāverī — Kāverī; veṇī — Veṇī; payasvinī — Payasvinī; śarkarāvartā — Śarkarāvartā; tuṅga-bhadrā — Tuṅgabhadrā; kṛṣṇā-veṇyā — Kṛṣṇāveṇyā; bhīma-rathī — Bhīmarathī; godāvarī — Godāvarī; nirvindhyā — Nirvindhyā; payoṣṇī — Payoṣṇī; tāpī — Tāpī; revā — Revā; surasā — Surasā; narmadā — Narmadā; carmaṇvatī — Carmaṇvatī; sindhuḥ — Sindhu; andhaḥ — Andha; śoṇaḥ — Śoṇa; ca — y; nadau — dos ríos; mahā-nadī — Mahānadī; veda-smṛtiḥ — Vedasmṛti; ṛṣi-kulyā — Ṛṣikulyā; tri-sāmā — Trisāmā; kauśikī — Kauśikī; mandākinī — Mandākinī; yamunā — Yamunā; sarasvatī — Sarasvatī; dṛṣadvatī — Dṛṣadvatī; gomatī — Gomatī; sarayū — Sarayū; rodhasvatī — Rodhasvatī; saptavatī — Saptavatī; suṣomā — Suṣomā; śata-drūḥ — Śatadrū; candrabhāgā — Candrabhāgā; marudvṛdhā — Marudvṛdhā; vitastā — Vitastā; asiknī — Asiknī; viśvā — Viśvā; iti — así; mahā-nadyaḥ — grandes ríos.

Traducción

Dos de esos ríos, el Brahmaputra y el Śoṇa, son considerados los nadas o ríos principales. También son muy importantes los siguientes grandes ríos: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī y Viśvā. Los habitantes de Bhārata-varṣa están purificados debido a que siempre recuerdan esos ríos. A veces cantan sus nombres como mantras, y a veces van directamente a ellos para tocar sus aguas y bañarse. De ese modo, los habitantes de Bhārata-varṣa se purifican.

Significado

Todos esos ríos son trascendentales. Por lo tanto, podemos purificarnos al recordarlos, tocarlos o bañarnos en ellos, prácticas estas que se realizan todavía en la actualidad.