Skip to main content

Śrīmad-bhāgavatam 4.13.14

Texto

pradoṣo niśitho vyuṣṭa
iti doṣā-sutās trayaḥ
vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
sarvatejasam ādadhe

Palabra por palabra

pradoṣaḥ — Pradoṣa; niśithaḥ — Niśitha; vyuṣṭaḥ — Vyuṣṭa; iti — de este modo; doṣā — de Doṣā; sutāḥ — hijos; trayaḥ — tres; vyuṣṭaḥ — Vyuṣṭa; sutam — hijo; puṣkariṇyām — en Puṣkariṇī; sarva-tejasam — llamado Sarvatejā (todopoderoso); ādadhe — engendró.

Traducción

Doṣā tuvo tres hijos, Pradoṣa, Niśitha y Vyuṣṭa. Vyuṣṭa se casó con Puṣkariṇī, que fue madre de un hijo muy poderoso, Sarvatejā.