Skip to main content

Śrīmad-bhāgavatam 4.13.13

Texto

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Palabra por palabra

puṣpārṇasya — de Puṣpārṇa; prabhā — Prabhā; bhāryā — esposa; doṣā — Doṣā; ca — también; dve — dos; babhūvatuḥ — fueron; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — así; hi — ciertamente; āsan — fueron; prabhā-sutāḥ — hijos de Prabhā.

Traducción

Puṣpārṇa tuvo dos esposas, Prabhā y Doṣā. Prabhā tuvo tres hijos, que se llamaron Prātar, Madhyandinam y Sāyam.