Skip to main content

Śrīmad-bhāgavatam 4.1.45

Texto

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

Palabra por palabra

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — de Mṛkaṇḍa; prāṇāt — de Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — gran sabio; kaviḥ ca — llamado Kavi; bhārgavaḥ — llamado Bhārgava; yasya — cuyo; bhagavān — muy poderoso; uśanā — Śukrācārya; sutaḥ — hijo.

Traducción

Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.