Skip to main content

Śrīmad-bhāgavatam 3.7.1

Texto

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — de esa manera; bruvāṇam — hablando; maitreyam — al sabio Maitreya; dvaipāyana-sutaḥ — el hijo de Dvaipāyana; budhaḥ — erudito; prīṇayan — de una manera agradable; iva — como era; bhāratyā — a manera de pedido; viduraḥ — Vidura; pratyabhāṣata — expresó.

Traducción

Śrī Śukadeva Gosvāmī dijo: ¡Oh, rey! Mientras Maitreya, el gran sabio, hablaba de esa manera, Vidura, el erudito hijo de Dvaipāyana Vyāsa, expresó un pedido en una forma agradable, haciendo esta pregunta.