Skip to main content

Śrīmad-bhāgavatam 3.24.22-23

Texto

marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm

Palabra por palabra

marīcaye — a Marīci; kalām — Kalā; prādāt — entregó; anasūyām — Anasūyā; atha — entonces; atraye — a Atri; śraddhām — Śraddhā; aṅgirase — a Aṅgirā; ayacchat — entregó; pulastyāya — a Pulastya; havirbhuvam — Havirbhū; pulahāya — a Pulaha; gatim — Gati; yuktām — adecuada; kratave — a Kratu; ca — y; kriyām — Kriyā; satīm — virtuosa; khyātim — Khyāti; ca — y; bhṛgave — a Bhṛgu; ayacchat — entregó; vasiṣṭhāya — al sabio Vasiṣṭha; api — también; arundhatīm — Arundhatī.

Traducción

Kardama Muni entregó su hija Kalā a Marīci, y otra hija, Anasūyā, a Atri. Śraddhā se la entregó a Aṅgirā, y Havirbhū a Pulastya. Entregó Gati a Pulaha, la casta Kriyā a Kratu, Khyāti a Bhṛgu, y Arundhatī a Vasiṣṭha.