Skip to main content

Śrīmad-bhāgavatam 3.12.13

Texto

dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ

Palabra por palabra

dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ — las once Rudrāṇīs; rudra — ¡oh, Rudra!; te — a ti; striyaḥ — esposas.

Traducción

¡Oh, Rudra! Tienes también once esposas, conocidas con el nombre de Rudrāṇīs, y son estas: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā y Dīkṣā.