Skip to main content

Śrīmad-bhāgavatam 10.5.27

Texto

bhrātar mama sutaḥ kaccin
mātrā saha bhavad-vraje
tātaṁ bhavantaṁ manvāno
bhavadbhyām upalālitaḥ

Palabra por palabra

bhrātaḥ — mi querido hermano; mama — mi; sutaḥ — hijo (Baladeva, que nació de Rohiṇī); kaccit — si; mātrā saha — con Su madre, Rohiṇī; bhavat-vraje — en su casa; tātam — como padre; bhavantam — a ti; manvānaḥ — considerar; bhavadbhyām — contigo y con tu esposa, Yaśodā; upalālitaḥ — criado adecuadamente.

Traducción

Mi hijo Baladeva, al que están criando tú y tu esposa, Yaśodādevī, les considera a ustedes Sus padres. ¿Viven felices en su hogar, Él y Rohiṇī, Su verdadera madre?