Skip to main content

CC Madhya-līlā 9.44

Texto

sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
prabhura siddhānta keha nā pāre khaṇḍite

Palabra por palabra

sarvatra — en todas partes; sthāpaya — establece; prabhu — Śrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte — la conclusión de los vaiṣṇavas; prabhura — del Señor Śrī Caitanya Mahāprabhu; siddhānta — la conclusión; keha — alguien; pāre — no puede; khaṇḍite — desafiar.

Traducción

Śrī Caitanya Mahāprabhu estableció el servicio devocional en todas partes. Nadie pudo vencerle.