Skip to main content

CC Madhya-līlā 9.352

Texto

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā

Palabra por palabra

madhyāhna — almuerzo del mediodía; karilā — realizó; prabhu — Śrī Caitanya Mahāprabhu; nija-gaṇa lañā — acompañado de Sus devotos; sārvabhauma-ghare — en casa de Sārvabhauma Bhaṭṭācārya; bhikṣā — almuerzo; karilā — hizo; āsiyā — tras ir.

Traducción

Acompañado de todos Sus devotos, Śrī Caitanya Mahāprabhu fue a casa de Sārvabhauma Bhaṭṭācārya y, al mediodía, almorzó allí.