Skip to main content

CC Madhya-līlā 9.335

Texto

tabe mahāprabhu tāṅre āsite ājñā diyā
nīlācale calilā prabhu ānandita hañā

Palabra por palabra

tabe — entonces; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; āsite — de ir; ājñā diyā — tras dar una orden; nīlācale — a Jagannātha Purī; calilā — partió; prabhu — el Señor Śrī Caitanya Mahāprabhu; ānandita hañā — con gran placer.

Traducción

Después de ordenar a Rāmānanda Rāya que fuese a Nīlācala, Śrī Caitanya Mahāprabhu partió hacia Jagannātha Purī muy complacido.