Skip to main content

CC Madhya-līlā 8.212

Texto

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama

Palabra por palabra

yadyapi — aunque; sakhīra — de las gopīs; kṛṣṇa-saṅgame — disfrutar directamente con Kṛṣṇa; nāhi — no; mana — la mente; tathāpi — aun así; rādhikā — Śrīmatī Rādhārāṇī; yatne — con gran esfuerzo; karāna — provoca; saṅgama — la compañía de Kṛṣṇa.

Traducción

«Aunque las gopīs, las amigas de Śrīmatī Rādhārāṇī, no desean disfrutar directamente con Kṛṣṇa, Śrīmatī Rādhārāṇī Se esfuerza mucho para inducir a Kṛṣṇa a disfrutar con las gopīs.