Skip to main content

CC Madhya-līlā 6.74

Texto

bhaṭṭācārya kahe, — ‘iṅhāra prauḍha yauvana
kemate sannyāsa-dharma ha-ibe rakṣaṇa

Palabra por palabra

bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya contestó; iṅhāra — Suya; prauḍha — plena; yauvana — juventud; kemate — cómo; sannyāsa-dharma — principios de los sannyāsīs; ha-ibe — habrá; rakṣaṇa — protección.

Traducción

El Bhaṭṭācārya preguntó: «Śrī Caitanya Mahāprabhu está en la flor de Su juventud. ¿Cómo puede mantener los principios de sannyāsa?»