Skip to main content

CC Madhya-līlā 6.28

Texto

cala, sabe yāi sārvabhaumera bhavana
prabhu dekhi’ pāche kariba īśvara darśana’

Palabra por palabra

cala — vayamos; sabe — todos; yāi — vamos a ir; sārvabhaumera bhavana — a la casa de Sārvabhauma Bhaṭṭācārya; prabhu dekhi’ — ver al Señor Śrī Caitanya Mahāprabhu; pāche — más tarde; kariba — haremos; īśvara darśana — ver al Señor Jagannātha.

Traducción

«Primero vayamos a casa de Sārvabhauma Bhaṭṭācārya y veamos a Caitanya Mahāprabhu. Más tarde vendremos a ver al Señor Jagannātha.»