Skip to main content

CC Madhya-līlā 25.202

Texto

kataka divasa rāya naimiṣāraṇye rahilā
prabhu vṛndāvana haite prayāga yāilā

Palabra por palabra

kataka divasa — algunos días; rāya — Subuddhi Rāya; naimiṣāraṇye rahilā — se quedó en Naimiṣāraṇya; prabhu — Śrī Caitanya Mahāprabhu; vṛndāvana haite — de Vṛndāvana; prayāga — a Allahabad; yāilā — fue.

Traducción

Subuddhi Rāya permaneció por algún tiempo en Naimiṣāraṇya. En ese período, Śrī Caitanya Mahāprabhu fue a Prayāga después de visitar Vṛndāvana.