Skip to main content

CC Madhya-līlā 25.180

Texto

sabe cāhe prabhu-saṅge nīlācala yāite
sabāre vidāya dilā prabhu yatna-sahite

Palabra por palabra

sabe cāhe — todos ellos querían; prabhu-saṅge — con Śrī Caitanya Mahāprabhu; nīlācala yāite — ir a Jagannātha Purī; sabāre — de todos ellos; vidāya dilā — Se despidió; prabhu — Śrī Caitanya Mahāprabhu; yatna-sahite — con gran atención.

Traducción

Los cinco devotos querían acompañar a Śrī Caitanya Mahāprabhu a Jagannātha Purī, pero el Señor, con gran atención, Se despidió de ellos..