Skip to main content

CC Madhya-līlā 22.149

Texto

rāgātmikā-bhakti — ‘mukhyā’ vraja-vāsi-jane
tāra anugata bhaktira ‘rāgānugā’-nāme

Palabra por palabra

rāgātmikā-bhakti — servicio devocional espontáneo; mukhyā — preeminente; vraja-vāsi-jane — en los habitantes de Vraja, Vṛndāvana; tāra — ese; anugata — seguir; bhaktira — de servicio devocional; rāgānugā-nāme — llamado rāgānugā, o que sigue el servicio devocional espontáneo.

Traducción

«Los habitantes originales de Vṛndāvana están espontáneamente apegados a Kṛṣṇa y al servicio devocional. Nada puede compararse a ese servicio devocional espontáneo, que se denomina rāgātmikā bhakti. Cuando un devoto sigue los pasos de los devotos de Vṛndāvana, su servicio devocional se denomina rāgānugā bhakti.

Significado

En su Bhakti-sandarbha, Jīva Gosvāmī afirma:

tad evaṁ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣeṇa svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-vandanātma-nivedana-prāyā bhaktis teṣāṁ rāgātmikā bhaktir ity ucyate....tatas tadīyaṁ rāgaṁ rucyānugacchantī sā rāgānugā.

Cuando sigue los pasos de un devoto de Vṛndāvana, el devoto puro cultiva rāgānugā bhakti.