Skip to main content

CC Madhya-līlā 20.75

Texto

bhikṣā kari’ mahāprabhu viśrāma karila
miśra prabhura śeṣa-pātra sanātane dila

Palabra por palabra

bhikṣā kari’ — después de almorzar; mahāprabhu — Śrī Caitanya Mahāprabhu; viśrāma karila — descansó; miśra — Tapana Miśra; prabhura — de Śrī Caitanya Mahāprabhu; śeṣa-pātra — el plato de remanentes; sanātane dila — entregó a Sanātana.

Traducción

Después de comer, Śrī Caitanya Mahāprabhu descansó durante un tiempo. Tapana Miśra dio entonces a Sanātana Gosvāmī los remanentes de la comida de Śrī Caitanya Mahāprabhu.