Skip to main content

CC Madhya-līlā 20.399

Texto

hariḥ pūrṇatamaḥ pūrṇa-
taraḥ pūrṇa iti tridhā
śreṣṭha-madhyādibhiḥ śabdair
nāṭye yaḥ paripaṭhyate

Palabra por palabra

hariḥ — la Suprema Personalidad de Dios; pūrṇa-tamaḥ — completísimo; pūrṇa-taraḥ — muy completo; pūrṇaḥ — completo; iti — así; tridhā — tres fases; śreṣṭha — óptimo; madhya-ādibhiḥ — medio, etc.; śabdaiḥ — con las palabras; nāṭye — en libros de teatro; yaḥ — quien; paripaṭhyate — se proclama.

Traducción

«“En los textos teatrales, esto se define como ‘perfecto’, ‘más perfecto’ y ‘perfectísimo’. Así, el Señor Kṛṣṇa Se manifiesta de tres maneras: perfecto, más perfecto y perfectísimo.