Skip to main content

CC Madhya-līlā 2.77

Texto

caṇḍīdāsa, vidyāpati,rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane,
mahāprabhu rātri-dine,
gāya, śune — parama ānanda

Palabra por palabra

caṇḍīdāsa — el poeta Caṇḍīdāsa; vidyāpati — el poeta Vidyāpati; rāyera — del poeta Rāya Rāmānanda; nāṭaka — el Jagannātha-vallabha-nāṭaka; gīti — canciones; karṇāmṛta — el Kṛṣṇa-karṇāmṛta de Bilvamaṅgala Ṭhākura; śrī-gīta-govinda — el Gīta-govinda, de Jayadeva Gosvāmī; svarūpa — Svarūpa Dāmodara; rāmānanda-sane — con Rāya Rāmānanda; mahāprabhu — el Señor Caitanya Mahāprabhu; rātri-dine — día y noche; gāya — canta; śune — escucha; parama ānanda — con gran placer.

Traducción

El Señor también pasaba el tiempo leyendo los libros de Caṇḍīdāsa y Vidyāpati y cantando Sus canciones, así como escuchando citas del Jagannātha-vallabha-nāṭaka, del Kṛṣṇa-karṇāmṛta y del Gīta-govinda. De ese modo, en compañía de Svarūpa Dāmodara y Rāya Rāmānanda, Śrī Caitanya Mahāprabhu pasaba Sus días y noches cantando y escuchando con gran placer.