Skip to main content

CC Madhya-līlā 19.65

Texto

tabe bhaṭṭa mahāprabhure nimantraṇa kailā
mahāprabhu dui-bhāi tāṅhāre milāilā

Palabra por palabra

tabe — entonces; bhaṭṭa — Vallabha Bhaṭṭa; mahāprabhure — a Śrī Caitanya Mahāprabhu; nimantraṇa kailā — invitó; mahāprabhu — Śrī Caitanya Mahāprabhu; dui-bhāi — los dos hermanos, Rūpa y Vallabha; tāṅhāre — a él; milāilā — presentó.

Traducción

A continuación, Vallabha Bhaṭṭa invitó a Śrī Caitanya Mahāprabhu a almorzar, y el Señor le presentó a los hermanos Rūpa y Vallabha.