Skip to main content

CC Madhya-līlā 19.30

Texto

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana

Palabra por palabra

tabe — a continuación; tāṅre — a él; bāndhi’ — deteniendo; rākhi’ — manteniendo; karilā gamana — se fue; ethā — por aquel entonces; nīlācala haite — de Jagannātha Purī; prabhu — Śrī Caitanya Mahāprabhu; calilā vṛndāvana — partió hacia Vṛndāvana.

Traducción

El nawab hizo detener de nuevo a Sanātana Gosvāmī y le encerró en prisión. Fue entonces cuando Śrī Caitanya Mahāprabhu partió de Jagannātha Purī hacia Vṛndāvana.