Skip to main content

CC Madhya-līlā 19.11

Texto

rūpa-gosāñi nīlācale pāṭhāila dui-jana
prabhu yabe vṛndāvana karena gamana

Palabra por palabra

rūpa-gosāñi — Rūpa Gosvāmī; nīlācale — a Jagannātha Purī; pāṭhāila — envió; dui-jana — a dos hombres; prabhu — Śrī Caitanya Mahāprabhu; yabe — cuándo; vṛndāvana — a Vṛndāvana; karena — hace; gamana — partida.

Traducción

Śrī Rūpa Gosvāmī envió a dos hombres a Jagannātha Purī para que averiguasen cuándo Śrī Caitanya Mahāprabhu partiría hacia Vṛndāvana.