Skip to main content

CC Madhya-līlā 18.8

Texto

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Palabra por palabra

yathā — como; rādhā — Śrīmatī Rādhārāṇī; priyā — amada; viṣṇoḥ — del Señor Kṛṣṇa; tasyāḥ — Suyo; kuṇḍam — lago; priyam — muy querido; tathā — del mismo modo; sarva-gopīṣu — entre todas las gopīs; — Ella; eva — ciertamente; ekā — sola; viṣṇoḥ — del Señor Viṣṇu; atyanta — muy; vallabhā — querida.

Traducción

«“Así como Śrīmatī Rādhārāṇī Le es muy querida al Señor Kṛṣṇa, también Su lago, Rādhā-kuṇḍa, Le es muy querido. De todas las gopīs, Rādhārāṇī es, ciertamente, la más amada.”

Significado

Este verso pertenece al Padma Purāṇa.