Skip to main content

CC Madhya-līlā 18.52

Texto

‘govinda’ bhakta, āra vāṇī-kṛṣṇadāsa
puṇḍarīkākṣa, īśāna, āra laghu-haridāsa

Palabra por palabra

govinda — Govinda; bhakta — un gran devoto; āra — y; vāṇī-kṛṣṇadāsa — Vāṇī Kṛṣṇadāsa; puṇḍarīkākṣa — Puṇḍarīkākṣa; īśāna — Īśāna; āra — y; laghu-haridāsa — Laghu Haridāsa.

Traducción

Le acompañaban, además, el gran devoto Govinda, Vāṇī Kṛṣṇadāsa, Puṇḍarīkākṣa, Īśāna y Laghu Haridāsa.

Significado

No hay que confundir a Laghu Haridāsa con Haridāsa el menor, que se suicidó en Prayāga. A los devotos se les suele llamar Haridāsa, y, debido a ello, hay muchos Haridāsas. El principal fue Ṭhākura Haridāsa. Hubo también un Madhyama Haridāsa.

En el Bhakti-ratnākara (Sexta Ola) se da una lista con muchos de los importantes devotos que acompañaban a Śrīla Rūpa Gosvāmī.

gosvāmī gopāla-bhaṭṭa ati dayāmaya
bhūgarbha, śrī-lokanātha — guṇera ālaya
śrī-mādhava, śrī-paramānanda-bhaṭṭācārya
śrī-madhu-paṇḍita — yāṅra caritra āścarya
premī kṛṣṇadāsa kṛṣṇadāsa brahmacārī
yādava ācārya, nārāyaṇa kṛpāvān
śrī-puṇḍarīkākṣa-gosāñi, govinda, īśāna
śrī-govinda vāṇī-kṛṣṇadāsa aty-udāra
śrī-uddhava — madhye-madhye gauḍe gati yāṅra
dvija-haridāsa kṛṣṇadāsa kavirāja
śrī-gopāla-dāsa yāṅra alaukika kāya
śrī-gopāla, mādhavādi yateka vaiṣṇava

«Con Śrīla Rūpa Gosvāmī estaban los siguientes vaiṣṇavas: el misericordioso Gopāla Bhaṭṭa Gosvāmī; Bhūgarbha Gosvāmī; Śrī Lokanātha dāsa Gosvāmī, un manantial de buenas cualidades; Śrī Mādhava; Śrī Paramānanda Bhaṭṭācārya; Śrī Madhu Paṇḍita, cuyas características son maravillosas; Premī Kṛṣṇadāsa; Kṛṣṇadāsa Brahmacārī; Yādava Ācārya; el misericordioso Nārāyaṇa; Śrī Puṇḍarīkākṣa Gosvāmī; Govinda; Īśāna; Śrī Govinda; el magnánimo Vāṇī Kṛṣṇadāsa; Śrī Uddhava, que en alguna ocasión visitó Bengala; Dvija Haridāsa; Kṛṣṇadāsa Kavirāja; Śrī Gopāla dāsa, cuyo cuerpo es completamente espiritual; Śrī Gopāla; Mādhava; y muchos otros.