Skip to main content

CC Madhya-līlā 18.32

Texto

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Palabra por palabra

prātaḥ-kāle — por la mañana; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — en el lago llamado Mānasa-gaṅgā; kari’ — tras hacer; snāna — bañarse; govardhana — la colina Govardhana; parikramāya — a caminar alrededor; karilā — hizo; prayāṇa — empezar.

Traducción

Por la mañana, Śrī Caitanya Mahāprabhu Se bañó en un lago llamado Mānasa-gaṅgā. Después dio la vuelta a la colina Govardhana caminando.