Skip to main content

CC Madhya-līlā 17.219

Texto

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa

Palabra por palabra

prabhure — a Śrī Caitanya Mahāprabhu; mūrcchita — inconsciente; dekhi’ — al ver; sei ta brāhmaṇa — en verdad ese brāhmaṇa; bhaṭṭācārya-saṅge — con el Bhaṭṭācārya; kare — hace; prabhura — de Śrī Caitanya Mahāprabhu; santarpaṇa — atender.

Traducción

Cuando vieron que Śrī Caitanya Mahāprabhu había caído inconsciente, el brāhmaṇa y Balabhadra Bhaṭṭācārya fueron inmediatamente a atenderle.